Declension table of ?vanacampaka

Deva

MasculineSingularDualPlural
Nominativevanacampakaḥ vanacampakau vanacampakāḥ
Vocativevanacampaka vanacampakau vanacampakāḥ
Accusativevanacampakam vanacampakau vanacampakān
Instrumentalvanacampakena vanacampakābhyām vanacampakaiḥ vanacampakebhiḥ
Dativevanacampakāya vanacampakābhyām vanacampakebhyaḥ
Ablativevanacampakāt vanacampakābhyām vanacampakebhyaḥ
Genitivevanacampakasya vanacampakayoḥ vanacampakānām
Locativevanacampake vanacampakayoḥ vanacampakeṣu

Compound vanacampaka -

Adverb -vanacampakam -vanacampakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria