Declension table of ?vanacārin

Deva

NeuterSingularDualPlural
Nominativevanacāri vanacāriṇī vanacārīṇi
Vocativevanacārin vanacāri vanacāriṇī vanacārīṇi
Accusativevanacāri vanacāriṇī vanacārīṇi
Instrumentalvanacāriṇā vanacāribhyām vanacāribhiḥ
Dativevanacāriṇe vanacāribhyām vanacāribhyaḥ
Ablativevanacāriṇaḥ vanacāribhyām vanacāribhyaḥ
Genitivevanacāriṇaḥ vanacāriṇoḥ vanacāriṇām
Locativevanacāriṇi vanacāriṇoḥ vanacāriṣu

Compound vanacāri -

Adverb -vanacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria