Declension table of ?vanacārin

Deva

MasculineSingularDualPlural
Nominativevanacārī vanacāriṇau vanacāriṇaḥ
Vocativevanacārin vanacāriṇau vanacāriṇaḥ
Accusativevanacāriṇam vanacāriṇau vanacāriṇaḥ
Instrumentalvanacāriṇā vanacāribhyām vanacāribhiḥ
Dativevanacāriṇe vanacāribhyām vanacāribhyaḥ
Ablativevanacāriṇaḥ vanacāribhyām vanacāribhyaḥ
Genitivevanacāriṇaḥ vanacāriṇoḥ vanacāriṇām
Locativevanacāriṇi vanacāriṇoḥ vanacāriṣu

Compound vanacāri -

Adverb -vanacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria