Declension table of ?vanacāriṇī

Deva

FeminineSingularDualPlural
Nominativevanacāriṇī vanacāriṇyau vanacāriṇyaḥ
Vocativevanacāriṇi vanacāriṇyau vanacāriṇyaḥ
Accusativevanacāriṇīm vanacāriṇyau vanacāriṇīḥ
Instrumentalvanacāriṇyā vanacāriṇībhyām vanacāriṇībhiḥ
Dativevanacāriṇyai vanacāriṇībhyām vanacāriṇībhyaḥ
Ablativevanacāriṇyāḥ vanacāriṇībhyām vanacāriṇībhyaḥ
Genitivevanacāriṇyāḥ vanacāriṇyoḥ vanacāriṇīnām
Locativevanacāriṇyām vanacāriṇyoḥ vanacāriṇīṣu

Compound vanacāriṇi - vanacāriṇī -

Adverb -vanacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria