Declension table of ?vanabīja

Deva

MasculineSingularDualPlural
Nominativevanabījaḥ vanabījau vanabījāḥ
Vocativevanabīja vanabījau vanabījāḥ
Accusativevanabījam vanabījau vanabījān
Instrumentalvanabījena vanabījābhyām vanabījaiḥ vanabījebhiḥ
Dativevanabījāya vanabījābhyām vanabījebhyaḥ
Ablativevanabījāt vanabījābhyām vanabījebhyaḥ
Genitivevanabījasya vanabījayoḥ vanabījānām
Locativevanabīje vanabījayoḥ vanabījeṣu

Compound vanabīja -

Adverb -vanabījam -vanabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria