Declension table of ?vanabhūmi

Deva

FeminineSingularDualPlural
Nominativevanabhūmiḥ vanabhūmī vanabhūmayaḥ
Vocativevanabhūme vanabhūmī vanabhūmayaḥ
Accusativevanabhūmim vanabhūmī vanabhūmīḥ
Instrumentalvanabhūmyā vanabhūmibhyām vanabhūmibhiḥ
Dativevanabhūmyai vanabhūmaye vanabhūmibhyām vanabhūmibhyaḥ
Ablativevanabhūmyāḥ vanabhūmeḥ vanabhūmibhyām vanabhūmibhyaḥ
Genitivevanabhūmyāḥ vanabhūmeḥ vanabhūmyoḥ vanabhūmīnām
Locativevanabhūmyām vanabhūmau vanabhūmyoḥ vanabhūmiṣu

Compound vanabhūmi -

Adverb -vanabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria