Declension table of ?vanabhūṣaṇī

Deva

FeminineSingularDualPlural
Nominativevanabhūṣaṇī vanabhūṣaṇyau vanabhūṣaṇyaḥ
Vocativevanabhūṣaṇi vanabhūṣaṇyau vanabhūṣaṇyaḥ
Accusativevanabhūṣaṇīm vanabhūṣaṇyau vanabhūṣaṇīḥ
Instrumentalvanabhūṣaṇyā vanabhūṣaṇībhyām vanabhūṣaṇībhiḥ
Dativevanabhūṣaṇyai vanabhūṣaṇībhyām vanabhūṣaṇībhyaḥ
Ablativevanabhūṣaṇyāḥ vanabhūṣaṇībhyām vanabhūṣaṇībhyaḥ
Genitivevanabhūṣaṇyāḥ vanabhūṣaṇyoḥ vanabhūṣaṇīnām
Locativevanabhūṣaṇyām vanabhūṣaṇyoḥ vanabhūṣaṇīṣu

Compound vanabhūṣaṇi - vanabhūṣaṇī -

Adverb -vanabhūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria