Declension table of ?vanabhū

Deva

FeminineSingularDualPlural
Nominativevanabhūḥ vanabhuvau vanabhuvaḥ
Vocativevanabhūḥ vanabhu vanabhuvau vanabhuvaḥ
Accusativevanabhuvam vanabhuvau vanabhuvaḥ
Instrumentalvanabhuvā vanabhūbhyām vanabhūbhiḥ
Dativevanabhuvai vanabhuve vanabhūbhyām vanabhūbhyaḥ
Ablativevanabhuvāḥ vanabhuvaḥ vanabhūbhyām vanabhūbhyaḥ
Genitivevanabhuvāḥ vanabhuvaḥ vanabhuvoḥ vanabhūnām vanabhuvām
Locativevanabhuvi vanabhuvām vanabhuvoḥ vanabhūṣu

Compound vanabhū -

Adverb -vanabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria