Declension table of ?vanāśraya

Deva

MasculineSingularDualPlural
Nominativevanāśrayaḥ vanāśrayau vanāśrayāḥ
Vocativevanāśraya vanāśrayau vanāśrayāḥ
Accusativevanāśrayam vanāśrayau vanāśrayān
Instrumentalvanāśrayeṇa vanāśrayābhyām vanāśrayaiḥ vanāśrayebhiḥ
Dativevanāśrayāya vanāśrayābhyām vanāśrayebhyaḥ
Ablativevanāśrayāt vanāśrayābhyām vanāśrayebhyaḥ
Genitivevanāśrayasya vanāśrayayoḥ vanāśrayāṇām
Locativevanāśraye vanāśrayayoḥ vanāśrayeṣu

Compound vanāśraya -

Adverb -vanāśrayam -vanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria