Declension table of ?vanāśramin

Deva

MasculineSingularDualPlural
Nominativevanāśramī vanāśramiṇau vanāśramiṇaḥ
Vocativevanāśramin vanāśramiṇau vanāśramiṇaḥ
Accusativevanāśramiṇam vanāśramiṇau vanāśramiṇaḥ
Instrumentalvanāśramiṇā vanāśramibhyām vanāśramibhiḥ
Dativevanāśramiṇe vanāśramibhyām vanāśramibhyaḥ
Ablativevanāśramiṇaḥ vanāśramibhyām vanāśramibhyaḥ
Genitivevanāśramiṇaḥ vanāśramiṇoḥ vanāśramiṇām
Locativevanāśramiṇi vanāśramiṇoḥ vanāśramiṣu

Compound vanāśrami -

Adverb -vanāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria