Declension table of ?vanāśramanivāsin

Deva

MasculineSingularDualPlural
Nominativevanāśramanivāsī vanāśramanivāsinau vanāśramanivāsinaḥ
Vocativevanāśramanivāsin vanāśramanivāsinau vanāśramanivāsinaḥ
Accusativevanāśramanivāsinam vanāśramanivāsinau vanāśramanivāsinaḥ
Instrumentalvanāśramanivāsinā vanāśramanivāsibhyām vanāśramanivāsibhiḥ
Dativevanāśramanivāsine vanāśramanivāsibhyām vanāśramanivāsibhyaḥ
Ablativevanāśramanivāsinaḥ vanāśramanivāsibhyām vanāśramanivāsibhyaḥ
Genitivevanāśramanivāsinaḥ vanāśramanivāsinoḥ vanāśramanivāsinām
Locativevanāśramanivāsini vanāśramanivāsinoḥ vanāśramanivāsiṣu

Compound vanāśramanivāsi -

Adverb -vanāśramanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria