Declension table of ?vanāśa

Deva

NeuterSingularDualPlural
Nominativevanāśam vanāśe vanāśāni
Vocativevanāśa vanāśe vanāśāni
Accusativevanāśam vanāśe vanāśāni
Instrumentalvanāśena vanāśābhyām vanāśaiḥ
Dativevanāśāya vanāśābhyām vanāśebhyaḥ
Ablativevanāśāt vanāśābhyām vanāśebhyaḥ
Genitivevanāśasya vanāśayoḥ vanāśānām
Locativevanāśe vanāśayoḥ vanāśeṣu

Compound vanāśa -

Adverb -vanāśam -vanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria