Declension table of ?vanāśa

Deva

MasculineSingularDualPlural
Nominativevanāśaḥ vanāśau vanāśāḥ
Vocativevanāśa vanāśau vanāśāḥ
Accusativevanāśam vanāśau vanāśān
Instrumentalvanāśena vanāśābhyām vanāśaiḥ vanāśebhiḥ
Dativevanāśāya vanāśābhyām vanāśebhyaḥ
Ablativevanāśāt vanāśābhyām vanāśebhyaḥ
Genitivevanāśasya vanāśayoḥ vanāśānām
Locativevanāśe vanāśayoḥ vanāśeṣu

Compound vanāśa -

Adverb -vanāśam -vanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria