Declension table of ?vanāyuja

Deva

NeuterSingularDualPlural
Nominativevanāyujam vanāyuje vanāyujāni
Vocativevanāyuja vanāyuje vanāyujāni
Accusativevanāyujam vanāyuje vanāyujāni
Instrumentalvanāyujena vanāyujābhyām vanāyujaiḥ
Dativevanāyujāya vanāyujābhyām vanāyujebhyaḥ
Ablativevanāyujāt vanāyujābhyām vanāyujebhyaḥ
Genitivevanāyujasya vanāyujayoḥ vanāyujānām
Locativevanāyuje vanāyujayoḥ vanāyujeṣu

Compound vanāyuja -

Adverb -vanāyujam -vanāyujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria