Declension table of ?vanāyuja

Deva

MasculineSingularDualPlural
Nominativevanāyujaḥ vanāyujau vanāyujāḥ
Vocativevanāyuja vanāyujau vanāyujāḥ
Accusativevanāyujam vanāyujau vanāyujān
Instrumentalvanāyujena vanāyujābhyām vanāyujaiḥ vanāyujebhiḥ
Dativevanāyujāya vanāyujābhyām vanāyujebhyaḥ
Ablativevanāyujāt vanāyujābhyām vanāyujebhyaḥ
Genitivevanāyujasya vanāyujayoḥ vanāyujānām
Locativevanāyuje vanāyujayoḥ vanāyujeṣu

Compound vanāyuja -

Adverb -vanāyujam -vanāyujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria