Declension table of ?vanāyudeśya

Deva

NeuterSingularDualPlural
Nominativevanāyudeśyam vanāyudeśye vanāyudeśyāni
Vocativevanāyudeśya vanāyudeśye vanāyudeśyāni
Accusativevanāyudeśyam vanāyudeśye vanāyudeśyāni
Instrumentalvanāyudeśyena vanāyudeśyābhyām vanāyudeśyaiḥ
Dativevanāyudeśyāya vanāyudeśyābhyām vanāyudeśyebhyaḥ
Ablativevanāyudeśyāt vanāyudeśyābhyām vanāyudeśyebhyaḥ
Genitivevanāyudeśyasya vanāyudeśyayoḥ vanāyudeśyānām
Locativevanāyudeśye vanāyudeśyayoḥ vanāyudeśyeṣu

Compound vanāyudeśya -

Adverb -vanāyudeśyam -vanāyudeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria