Declension table of ?vanāyu

Deva

MasculineSingularDualPlural
Nominativevanāyuḥ vanāyū vanāyavaḥ
Vocativevanāyo vanāyū vanāyavaḥ
Accusativevanāyum vanāyū vanāyūn
Instrumentalvanāyunā vanāyubhyām vanāyubhiḥ
Dativevanāyave vanāyubhyām vanāyubhyaḥ
Ablativevanāyoḥ vanāyubhyām vanāyubhyaḥ
Genitivevanāyoḥ vanāyvoḥ vanāyūnām
Locativevanāyau vanāyvoḥ vanāyuṣu

Compound vanāyu -

Adverb -vanāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria