Declension table of ?vanāriṣṭā

Deva

FeminineSingularDualPlural
Nominativevanāriṣṭā vanāriṣṭe vanāriṣṭāḥ
Vocativevanāriṣṭe vanāriṣṭe vanāriṣṭāḥ
Accusativevanāriṣṭām vanāriṣṭe vanāriṣṭāḥ
Instrumentalvanāriṣṭayā vanāriṣṭābhyām vanāriṣṭābhiḥ
Dativevanāriṣṭāyai vanāriṣṭābhyām vanāriṣṭābhyaḥ
Ablativevanāriṣṭāyāḥ vanāriṣṭābhyām vanāriṣṭābhyaḥ
Genitivevanāriṣṭāyāḥ vanāriṣṭayoḥ vanāriṣṭānām
Locativevanāriṣṭāyām vanāriṣṭayoḥ vanāriṣṭāsu

Adverb -vanāriṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria