Declension table of ?vanāntavāsinī

Deva

FeminineSingularDualPlural
Nominativevanāntavāsinī vanāntavāsinyau vanāntavāsinyaḥ
Vocativevanāntavāsini vanāntavāsinyau vanāntavāsinyaḥ
Accusativevanāntavāsinīm vanāntavāsinyau vanāntavāsinīḥ
Instrumentalvanāntavāsinyā vanāntavāsinībhyām vanāntavāsinībhiḥ
Dativevanāntavāsinyai vanāntavāsinībhyām vanāntavāsinībhyaḥ
Ablativevanāntavāsinyāḥ vanāntavāsinībhyām vanāntavāsinībhyaḥ
Genitivevanāntavāsinyāḥ vanāntavāsinyoḥ vanāntavāsinīnām
Locativevanāntavāsinyām vanāntavāsinyoḥ vanāntavāsinīṣu

Compound vanāntavāsini - vanāntavāsinī -

Adverb -vanāntavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria