Declension table of ?vanāntavāsin

Deva

MasculineSingularDualPlural
Nominativevanāntavāsī vanāntavāsinau vanāntavāsinaḥ
Vocativevanāntavāsin vanāntavāsinau vanāntavāsinaḥ
Accusativevanāntavāsinam vanāntavāsinau vanāntavāsinaḥ
Instrumentalvanāntavāsinā vanāntavāsibhyām vanāntavāsibhiḥ
Dativevanāntavāsine vanāntavāsibhyām vanāntavāsibhyaḥ
Ablativevanāntavāsinaḥ vanāntavāsibhyām vanāntavāsibhyaḥ
Genitivevanāntavāsinaḥ vanāntavāsinoḥ vanāntavāsinām
Locativevanāntavāsini vanāntavāsinoḥ vanāntavāsiṣu

Compound vanāntavāsi -

Adverb -vanāntavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria