Declension table of ?vanāntasthalī

Deva

FeminineSingularDualPlural
Nominativevanāntasthalī vanāntasthalyau vanāntasthalyaḥ
Vocativevanāntasthali vanāntasthalyau vanāntasthalyaḥ
Accusativevanāntasthalīm vanāntasthalyau vanāntasthalīḥ
Instrumentalvanāntasthalyā vanāntasthalībhyām vanāntasthalībhiḥ
Dativevanāntasthalyai vanāntasthalībhyām vanāntasthalībhyaḥ
Ablativevanāntasthalyāḥ vanāntasthalībhyām vanāntasthalībhyaḥ
Genitivevanāntasthalyāḥ vanāntasthalyoḥ vanāntasthalīnām
Locativevanāntasthalyām vanāntasthalyoḥ vanāntasthalīṣu

Compound vanāntasthali - vanāntasthalī -

Adverb -vanāntasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria