Declension table of ?vanāntastha

Deva

NeuterSingularDualPlural
Nominativevanāntastham vanāntasthe vanāntasthāni
Vocativevanāntastha vanāntasthe vanāntasthāni
Accusativevanāntastham vanāntasthe vanāntasthāni
Instrumentalvanāntasthena vanāntasthābhyām vanāntasthaiḥ
Dativevanāntasthāya vanāntasthābhyām vanāntasthebhyaḥ
Ablativevanāntasthāt vanāntasthābhyām vanāntasthebhyaḥ
Genitivevanāntasthasya vanāntasthayoḥ vanāntasthānām
Locativevanāntasthe vanāntasthayoḥ vanāntastheṣu

Compound vanāntastha -

Adverb -vanāntastham -vanāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria