Declension table of ?vanāntastha

Deva

MasculineSingularDualPlural
Nominativevanāntasthaḥ vanāntasthau vanāntasthāḥ
Vocativevanāntastha vanāntasthau vanāntasthāḥ
Accusativevanāntastham vanāntasthau vanāntasthān
Instrumentalvanāntasthena vanāntasthābhyām vanāntasthaiḥ vanāntasthebhiḥ
Dativevanāntasthāya vanāntasthābhyām vanāntasthebhyaḥ
Ablativevanāntasthāt vanāntasthābhyām vanāntasthebhyaḥ
Genitivevanāntasthasya vanāntasthayoḥ vanāntasthānām
Locativevanāntasthe vanāntasthayoḥ vanāntastheṣu

Compound vanāntastha -

Adverb -vanāntastham -vanāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria