Declension table of ?vanāntaracarā

Deva

FeminineSingularDualPlural
Nominativevanāntaracarā vanāntaracare vanāntaracarāḥ
Vocativevanāntaracare vanāntaracare vanāntaracarāḥ
Accusativevanāntaracarām vanāntaracare vanāntaracarāḥ
Instrumentalvanāntaracarayā vanāntaracarābhyām vanāntaracarābhiḥ
Dativevanāntaracarāyai vanāntaracarābhyām vanāntaracarābhyaḥ
Ablativevanāntaracarāyāḥ vanāntaracarābhyām vanāntaracarābhyaḥ
Genitivevanāntaracarāyāḥ vanāntaracarayoḥ vanāntaracarāṇām
Locativevanāntaracarāyām vanāntaracarayoḥ vanāntaracarāsu

Adverb -vanāntaracaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria