Declension table of ?vanāntaracara

Deva

MasculineSingularDualPlural
Nominativevanāntaracaraḥ vanāntaracarau vanāntaracarāḥ
Vocativevanāntaracara vanāntaracarau vanāntaracarāḥ
Accusativevanāntaracaram vanāntaracarau vanāntaracarān
Instrumentalvanāntaracareṇa vanāntaracarābhyām vanāntaracaraiḥ vanāntaracarebhiḥ
Dativevanāntaracarāya vanāntaracarābhyām vanāntaracarebhyaḥ
Ablativevanāntaracarāt vanāntaracarābhyām vanāntaracarebhyaḥ
Genitivevanāntaracarasya vanāntaracarayoḥ vanāntaracarāṇām
Locativevanāntaracare vanāntaracarayoḥ vanāntaracareṣu

Compound vanāntaracara -

Adverb -vanāntaracaram -vanāntaracarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria