Declension table of ?vanāntaracārin

Deva

NeuterSingularDualPlural
Nominativevanāntaracāri vanāntaracāriṇī vanāntaracārīṇi
Vocativevanāntaracārin vanāntaracāri vanāntaracāriṇī vanāntaracārīṇi
Accusativevanāntaracāri vanāntaracāriṇī vanāntaracārīṇi
Instrumentalvanāntaracāriṇā vanāntaracāribhyām vanāntaracāribhiḥ
Dativevanāntaracāriṇe vanāntaracāribhyām vanāntaracāribhyaḥ
Ablativevanāntaracāriṇaḥ vanāntaracāribhyām vanāntaracāribhyaḥ
Genitivevanāntaracāriṇaḥ vanāntaracāriṇoḥ vanāntaracāriṇām
Locativevanāntaracāriṇi vanāntaracāriṇoḥ vanāntaracāriṣu

Compound vanāntaracāri -

Adverb -vanāntaracāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria