Declension table of ?vanāntaracāriṇī

Deva

FeminineSingularDualPlural
Nominativevanāntaracāriṇī vanāntaracāriṇyau vanāntaracāriṇyaḥ
Vocativevanāntaracāriṇi vanāntaracāriṇyau vanāntaracāriṇyaḥ
Accusativevanāntaracāriṇīm vanāntaracāriṇyau vanāntaracāriṇīḥ
Instrumentalvanāntaracāriṇyā vanāntaracāriṇībhyām vanāntaracāriṇībhiḥ
Dativevanāntaracāriṇyai vanāntaracāriṇībhyām vanāntaracāriṇībhyaḥ
Ablativevanāntaracāriṇyāḥ vanāntaracāriṇībhyām vanāntaracāriṇībhyaḥ
Genitivevanāntaracāriṇyāḥ vanāntaracāriṇyoḥ vanāntaracāriṇīnām
Locativevanāntaracāriṇyām vanāntaracāriṇyoḥ vanāntaracāriṇīṣu

Compound vanāntaracāriṇi - vanāntaracāriṇī -

Adverb -vanāntaracāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria