Declension table of ?vanāntara

Deva

NeuterSingularDualPlural
Nominativevanāntaram vanāntare vanāntarāṇi
Vocativevanāntara vanāntare vanāntarāṇi
Accusativevanāntaram vanāntare vanāntarāṇi
Instrumentalvanāntareṇa vanāntarābhyām vanāntaraiḥ
Dativevanāntarāya vanāntarābhyām vanāntarebhyaḥ
Ablativevanāntarāt vanāntarābhyām vanāntarebhyaḥ
Genitivevanāntarasya vanāntarayoḥ vanāntarāṇām
Locativevanāntare vanāntarayoḥ vanāntareṣu

Compound vanāntara -

Adverb -vanāntaram -vanāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria