Declension table of ?vanāntā

Deva

FeminineSingularDualPlural
Nominativevanāntā vanānte vanāntāḥ
Vocativevanānte vanānte vanāntāḥ
Accusativevanāntām vanānte vanāntāḥ
Instrumentalvanāntayā vanāntābhyām vanāntābhiḥ
Dativevanāntāyai vanāntābhyām vanāntābhyaḥ
Ablativevanāntāyāḥ vanāntābhyām vanāntābhyaḥ
Genitivevanāntāyāḥ vanāntayoḥ vanāntānām
Locativevanāntāyām vanāntayoḥ vanāntāsu

Adverb -vanāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria