Declension table of vanānta

Deva

MasculineSingularDualPlural
Nominativevanāntaḥ vanāntau vanāntāḥ
Vocativevanānta vanāntau vanāntāḥ
Accusativevanāntam vanāntau vanāntān
Instrumentalvanāntena vanāntābhyām vanāntaiḥ vanāntebhiḥ
Dativevanāntāya vanāntābhyām vanāntebhyaḥ
Ablativevanāntāt vanāntābhyām vanāntebhyaḥ
Genitivevanāntasya vanāntayoḥ vanāntānām
Locativevanānte vanāntayoḥ vanānteṣu

Compound vanānta -

Adverb -vanāntam -vanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria