Declension table of ?vanāmra

Deva

MasculineSingularDualPlural
Nominativevanāmraḥ vanāmrau vanāmrāḥ
Vocativevanāmra vanāmrau vanāmrāḥ
Accusativevanāmram vanāmrau vanāmrān
Instrumentalvanāmreṇa vanāmrābhyām vanāmraiḥ vanāmrebhiḥ
Dativevanāmrāya vanāmrābhyām vanāmrebhyaḥ
Ablativevanāmrāt vanāmrābhyām vanāmrebhyaḥ
Genitivevanāmrasya vanāmrayoḥ vanāmrāṇām
Locativevanāmre vanāmrayoḥ vanāmreṣu

Compound vanāmra -

Adverb -vanāmram -vanāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria