Declension table of ?vanāmala

Deva

MasculineSingularDualPlural
Nominativevanāmalaḥ vanāmalau vanāmalāḥ
Vocativevanāmala vanāmalau vanāmalāḥ
Accusativevanāmalam vanāmalau vanāmalān
Instrumentalvanāmalena vanāmalābhyām vanāmalaiḥ vanāmalebhiḥ
Dativevanāmalāya vanāmalābhyām vanāmalebhyaḥ
Ablativevanāmalāt vanāmalābhyām vanāmalebhyaḥ
Genitivevanāmalasya vanāmalayoḥ vanāmalānām
Locativevanāmale vanāmalayoḥ vanāmaleṣu

Compound vanāmala -

Adverb -vanāmalam -vanāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria