Declension table of ?vanālī

Deva

FeminineSingularDualPlural
Nominativevanālī vanālyau vanālyaḥ
Vocativevanāli vanālyau vanālyaḥ
Accusativevanālīm vanālyau vanālīḥ
Instrumentalvanālyā vanālībhyām vanālībhiḥ
Dativevanālyai vanālībhyām vanālībhyaḥ
Ablativevanālyāḥ vanālībhyām vanālībhyaḥ
Genitivevanālyāḥ vanālyoḥ vanālīnām
Locativevanālyām vanālyoḥ vanālīṣu

Compound vanāli - vanālī -

Adverb -vanāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria