Declension table of ?vanālayajīvinī

Deva

FeminineSingularDualPlural
Nominativevanālayajīvinī vanālayajīvinyau vanālayajīvinyaḥ
Vocativevanālayajīvini vanālayajīvinyau vanālayajīvinyaḥ
Accusativevanālayajīvinīm vanālayajīvinyau vanālayajīvinīḥ
Instrumentalvanālayajīvinyā vanālayajīvinībhyām vanālayajīvinībhiḥ
Dativevanālayajīvinyai vanālayajīvinībhyām vanālayajīvinībhyaḥ
Ablativevanālayajīvinyāḥ vanālayajīvinībhyām vanālayajīvinībhyaḥ
Genitivevanālayajīvinyāḥ vanālayajīvinyoḥ vanālayajīvinīnām
Locativevanālayajīvinyām vanālayajīvinyoḥ vanālayajīvinīṣu

Compound vanālayajīvini - vanālayajīvinī -

Adverb -vanālayajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria