Declension table of ?vanālayajīvin

Deva

MasculineSingularDualPlural
Nominativevanālayajīvī vanālayajīvinau vanālayajīvinaḥ
Vocativevanālayajīvin vanālayajīvinau vanālayajīvinaḥ
Accusativevanālayajīvinam vanālayajīvinau vanālayajīvinaḥ
Instrumentalvanālayajīvinā vanālayajīvibhyām vanālayajīvibhiḥ
Dativevanālayajīvine vanālayajīvibhyām vanālayajīvibhyaḥ
Ablativevanālayajīvinaḥ vanālayajīvibhyām vanālayajīvibhyaḥ
Genitivevanālayajīvinaḥ vanālayajīvinoḥ vanālayajīvinām
Locativevanālayajīvini vanālayajīvinoḥ vanālayajīviṣu

Compound vanālayajīvi -

Adverb -vanālayajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria