Declension table of ?vanākhuka

Deva

MasculineSingularDualPlural
Nominativevanākhukaḥ vanākhukau vanākhukāḥ
Vocativevanākhuka vanākhukau vanākhukāḥ
Accusativevanākhukam vanākhukau vanākhukān
Instrumentalvanākhukena vanākhukābhyām vanākhukaiḥ vanākhukebhiḥ
Dativevanākhukāya vanākhukābhyām vanākhukebhyaḥ
Ablativevanākhukāt vanākhukābhyām vanākhukebhyaḥ
Genitivevanākhukasya vanākhukayoḥ vanākhukānām
Locativevanākhuke vanākhukayoḥ vanākhukeṣu

Compound vanākhuka -

Adverb -vanākhukam -vanākhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria