Declension table of ?vanākhu

Deva

MasculineSingularDualPlural
Nominativevanākhuḥ vanākhū vanākhavaḥ
Vocativevanākho vanākhū vanākhavaḥ
Accusativevanākhum vanākhū vanākhūn
Instrumentalvanākhunā vanākhubhyām vanākhubhiḥ
Dativevanākhave vanākhubhyām vanākhubhyaḥ
Ablativevanākhoḥ vanākhubhyām vanākhubhyaḥ
Genitivevanākhoḥ vanākhvoḥ vanākhūnām
Locativevanākhau vanākhvoḥ vanākhuṣu

Compound vanākhu -

Adverb -vanākhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria