Declension table of ?vanāhira

Deva

MasculineSingularDualPlural
Nominativevanāhiraḥ vanāhirau vanāhirāḥ
Vocativevanāhira vanāhirau vanāhirāḥ
Accusativevanāhiram vanāhirau vanāhirān
Instrumentalvanāhireṇa vanāhirābhyām vanāhiraiḥ vanāhirebhiḥ
Dativevanāhirāya vanāhirābhyām vanāhirebhyaḥ
Ablativevanāhirāt vanāhirābhyām vanāhirebhyaḥ
Genitivevanāhirasya vanāhirayoḥ vanāhirāṇām
Locativevanāhire vanāhirayoḥ vanāhireṣu

Compound vanāhira -

Adverb -vanāhiram -vanāhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria