Declension table of ?vanāgni

Deva

MasculineSingularDualPlural
Nominativevanāgniḥ vanāgnī vanāgnayaḥ
Vocativevanāgne vanāgnī vanāgnayaḥ
Accusativevanāgnim vanāgnī vanāgnīn
Instrumentalvanāgninā vanāgnibhyām vanāgnibhiḥ
Dativevanāgnaye vanāgnibhyām vanāgnibhyaḥ
Ablativevanāgneḥ vanāgnibhyām vanāgnibhyaḥ
Genitivevanāgneḥ vanāgnyoḥ vanāgnīnām
Locativevanāgnau vanāgnyoḥ vanāgniṣu

Compound vanāgni -

Adverb -vanāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria