Declension table of ?vanādhivāsin

Deva

NeuterSingularDualPlural
Nominativevanādhivāsi vanādhivāsinī vanādhivāsīni
Vocativevanādhivāsin vanādhivāsi vanādhivāsinī vanādhivāsīni
Accusativevanādhivāsi vanādhivāsinī vanādhivāsīni
Instrumentalvanādhivāsinā vanādhivāsibhyām vanādhivāsibhiḥ
Dativevanādhivāsine vanādhivāsibhyām vanādhivāsibhyaḥ
Ablativevanādhivāsinaḥ vanādhivāsibhyām vanādhivāsibhyaḥ
Genitivevanādhivāsinaḥ vanādhivāsinoḥ vanādhivāsinām
Locativevanādhivāsini vanādhivāsinoḥ vanādhivāsiṣu

Compound vanādhivāsi -

Adverb -vanādhivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria