Declension table of ?vanādhivāsin

Deva

MasculineSingularDualPlural
Nominativevanādhivāsī vanādhivāsinau vanādhivāsinaḥ
Vocativevanādhivāsin vanādhivāsinau vanādhivāsinaḥ
Accusativevanādhivāsinam vanādhivāsinau vanādhivāsinaḥ
Instrumentalvanādhivāsinā vanādhivāsibhyām vanādhivāsibhiḥ
Dativevanādhivāsine vanādhivāsibhyām vanādhivāsibhyaḥ
Ablativevanādhivāsinaḥ vanādhivāsibhyām vanādhivāsibhyaḥ
Genitivevanādhivāsinaḥ vanādhivāsinoḥ vanādhivāsinām
Locativevanādhivāsini vanādhivāsinoḥ vanādhivāsiṣu

Compound vanādhivāsi -

Adverb -vanādhivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria