Declension table of ?vanābhilāvā

Deva

FeminineSingularDualPlural
Nominativevanābhilāvā vanābhilāve vanābhilāvāḥ
Vocativevanābhilāve vanābhilāve vanābhilāvāḥ
Accusativevanābhilāvām vanābhilāve vanābhilāvāḥ
Instrumentalvanābhilāvayā vanābhilāvābhyām vanābhilāvābhiḥ
Dativevanābhilāvāyai vanābhilāvābhyām vanābhilāvābhyaḥ
Ablativevanābhilāvāyāḥ vanābhilāvābhyām vanābhilāvābhyaḥ
Genitivevanābhilāvāyāḥ vanābhilāvayoḥ vanābhilāvānām
Locativevanābhilāvāyām vanābhilāvayoḥ vanābhilāvāsu

Adverb -vanābhilāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria