Declension table of ?vanābhilāva

Deva

NeuterSingularDualPlural
Nominativevanābhilāvam vanābhilāve vanābhilāvāni
Vocativevanābhilāva vanābhilāve vanābhilāvāni
Accusativevanābhilāvam vanābhilāve vanābhilāvāni
Instrumentalvanābhilāvena vanābhilāvābhyām vanābhilāvaiḥ
Dativevanābhilāvāya vanābhilāvābhyām vanābhilāvebhyaḥ
Ablativevanābhilāvāt vanābhilāvābhyām vanābhilāvebhyaḥ
Genitivevanābhilāvasya vanābhilāvayoḥ vanābhilāvānām
Locativevanābhilāve vanābhilāvayoḥ vanābhilāveṣu

Compound vanābhilāva -

Adverb -vanābhilāvam -vanābhilāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria