Declension table of ?vanābhilāva

Deva

MasculineSingularDualPlural
Nominativevanābhilāvaḥ vanābhilāvau vanābhilāvāḥ
Vocativevanābhilāva vanābhilāvau vanābhilāvāḥ
Accusativevanābhilāvam vanābhilāvau vanābhilāvān
Instrumentalvanābhilāvena vanābhilāvābhyām vanābhilāvaiḥ vanābhilāvebhiḥ
Dativevanābhilāvāya vanābhilāvābhyām vanābhilāvebhyaḥ
Ablativevanābhilāvāt vanābhilāvābhyām vanābhilāvebhyaḥ
Genitivevanābhilāvasya vanābhilāvayoḥ vanābhilāvānām
Locativevanābhilāve vanābhilāvayoḥ vanābhilāveṣu

Compound vanābhilāva -

Adverb -vanābhilāvam -vanābhilāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria