Declension table of ?vanāṭu

Deva

MasculineSingularDualPlural
Nominativevanāṭuḥ vanāṭū vanāṭavaḥ
Vocativevanāṭo vanāṭū vanāṭavaḥ
Accusativevanāṭum vanāṭū vanāṭūn
Instrumentalvanāṭunā vanāṭubhyām vanāṭubhiḥ
Dativevanāṭave vanāṭubhyām vanāṭubhyaḥ
Ablativevanāṭoḥ vanāṭubhyām vanāṭubhyaḥ
Genitivevanāṭoḥ vanāṭvoḥ vanāṭūnām
Locativevanāṭau vanāṭvoḥ vanāṭuṣu

Compound vanāṭu -

Adverb -vanāṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria