Declension table of ?vanāṭana

Deva

NeuterSingularDualPlural
Nominativevanāṭanam vanāṭane vanāṭanāni
Vocativevanāṭana vanāṭane vanāṭanāni
Accusativevanāṭanam vanāṭane vanāṭanāni
Instrumentalvanāṭanena vanāṭanābhyām vanāṭanaiḥ
Dativevanāṭanāya vanāṭanābhyām vanāṭanebhyaḥ
Ablativevanāṭanāt vanāṭanābhyām vanāṭanebhyaḥ
Genitivevanāṭanasya vanāṭanayoḥ vanāṭanānām
Locativevanāṭane vanāṭanayoḥ vanāṭaneṣu

Compound vanāṭana -

Adverb -vanāṭanam -vanāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria