Declension table of ?vanaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativevanaṅkaraṇam vanaṅkaraṇe vanaṅkaraṇāni
Vocativevanaṅkaraṇa vanaṅkaraṇe vanaṅkaraṇāni
Accusativevanaṅkaraṇam vanaṅkaraṇe vanaṅkaraṇāni
Instrumentalvanaṅkaraṇena vanaṅkaraṇābhyām vanaṅkaraṇaiḥ
Dativevanaṅkaraṇāya vanaṅkaraṇābhyām vanaṅkaraṇebhyaḥ
Ablativevanaṅkaraṇāt vanaṅkaraṇābhyām vanaṅkaraṇebhyaḥ
Genitivevanaṅkaraṇasya vanaṅkaraṇayoḥ vanaṅkaraṇānām
Locativevanaṅkaraṇe vanaṅkaraṇayoḥ vanaṅkaraṇeṣu

Compound vanaṅkaraṇa -

Adverb -vanaṅkaraṇam -vanaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria