Declension table of vamitavya

Deva

MasculineSingularDualPlural
Nominativevamitavyaḥ vamitavyau vamitavyāḥ
Vocativevamitavya vamitavyau vamitavyāḥ
Accusativevamitavyam vamitavyau vamitavyān
Instrumentalvamitavyena vamitavyābhyām vamitavyaiḥ vamitavyebhiḥ
Dativevamitavyāya vamitavyābhyām vamitavyebhyaḥ
Ablativevamitavyāt vamitavyābhyām vamitavyebhyaḥ
Genitivevamitavyasya vamitavyayoḥ vamitavyānām
Locativevamitavye vamitavyayoḥ vamitavyeṣu

Compound vamitavya -

Adverb -vamitavyam -vamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria