Declension table of ?vamitā

Deva

FeminineSingularDualPlural
Nominativevamitā vamite vamitāḥ
Vocativevamite vamite vamitāḥ
Accusativevamitām vamite vamitāḥ
Instrumentalvamitayā vamitābhyām vamitābhiḥ
Dativevamitāyai vamitābhyām vamitābhyaḥ
Ablativevamitāyāḥ vamitābhyām vamitābhyaḥ
Genitivevamitāyāḥ vamitayoḥ vamitānām
Locativevamitāyām vamitayoḥ vamitāsu

Adverb -vamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria