Declension table of ?vaminī

Deva

FeminineSingularDualPlural
Nominativevaminī vaminyau vaminyaḥ
Vocativevamini vaminyau vaminyaḥ
Accusativevaminīm vaminyau vaminīḥ
Instrumentalvaminyā vaminībhyām vaminībhiḥ
Dativevaminyai vaminībhyām vaminībhyaḥ
Ablativevaminyāḥ vaminībhyām vaminībhyaḥ
Genitivevaminyāḥ vaminyoḥ vaminīnām
Locativevaminyām vaminyoḥ vaminīṣu

Compound vamini - vaminī -

Adverb -vamini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria